Sanskrit Segmenter Summary


Input: या तपोविशेषपरिशङ्कितस्य सुकुमारम्प्रहरणम् महेन्द्रस्यप्रत्यादेशः रूपगर्वितायाः श्रियः अलङ्कारः स्वर्गस्यसानः प्रियसख्युर्वशी कुबेरभवनात् प्रतिनिवर्तमानासमापत्तिदृष्टेन केशिनादानवेनचित्रलेखाद्वितीया बन्दिग्राहङ्गृहीता
Chunks: yā tapoviśeṣapariśaṅkitasya sukumārampraharaṇam mahendrasyapratyādeśaḥ rūpagarvitāyāḥ śriyaḥ alaṅkāraḥ svargasyasānaḥ priyasakhyurvaśī kuberabhavanāt pratinivartamānāsamāpattidṛṣṭena keśinādānavenacitralekhādvitīyā_bandigrāhaṅgṛhītā
SH SelectionsUoH Analysis

yā tapoviśeapariśakitasya sukumārampraharaam mahendrasyapratyādeśa rūpagarvitāyā śriya alakāra svargasyasāna priyasakhyurvaśī kuberabhavanāt pratinivartamānāsamāpattidena keśinādānavenacitralekhādvitīyā_bandigrāhaghītā 
tapaḥ
pariśaṅkitasya
sukumāram
praharaṇam
mahā
pratyādeśaḥ
rūpa
garvitāyāḥ
śriyaḥ
alaṅkāraḥ
svargasya
naḥ
priya
sakhi
urvaśī
kubera
bhavanāt
pratinivartamānā
samāpatti
dṛṣṭena
keśinā
dānavena
citralekhā
dvitīyāḥ
bandi
grāham
gṛhītā
viśeṣa
indrasya
sakhī
sakhī
sakhī



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria